B 20-26 Arghakāṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/26
Title: Arghakāṇḍa
Dimensions: 22 x 4.5 cm x 6 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1606
Remarks:


Reel No. B 20-26 Inventory No. 4019

Title Arghakāṇḍa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.0 x 4.5 cm

Binding Hole one in centre left

Folios 6

Lines per Folio 6

Foliation figures in middle right-hand margin and word śrī in middle left-hand margin of the verso

Date of Copying NS 381

King Jaya-Bhīmadeva

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

On the film-card reel no. B 20/25 is given instead of B 20/26.

Complete; foliation 6–10

Excerpts

«Beginning: »

oṃ namaḥ sarvajñāya ||

bhūmicālanaṃ |

candrasūryagrahācāraṃ ulkāpātaṃ nirghātaśabdaṃ jāyate |

devo dya (…??)… || prāsāde rājakule vā bhūmīchatraṃ jāyate | pāṃsupetā vividhā dṛśyante | prathamarāśau aṅgārasthite ṛkṣe cādvitīye rāśau śukre | śanaiścara pañcamarāśau bhavati | bṛhaspati navamarāśau bhavati ādityo ʼṣṭarāśau (candra+) mārggaśiramāse kṛṣṇapakṣe pratipadi bhūmicālana garjjati | (fol. 6r1–4)

«End: »

yadā bṛhaspati śukrāṅgārakacandrasaṃyukto bhavati | tadā vanaspati mayīnāñ ca pañcame māse dviguṇamūlyo bhavati | bṛhaspati śukrāṅgārakasūryacandrarāhuketusahito bhavati tadā teṣāṃ sarveṣāṃ bhāṇḍānāṃ dviguṇamūlyo bhavati | yāni yāni dravyāṇi nī++patati | tadā tāni tāni dravyāṇi mahārṇe(!)ṇa gacchaṃtvacireṇa || ❁ || (fol. 10v5–11r2)

«Colophon: »

iti arghakāṇḍa samāptaṃ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ mama likhyate |

yadi śuddham aśuddho vā mama doṣo nāsti paṇḍitaḥ ||(!)

śubham astu śreyo ʼstu || nepālika samvat 381 śrāvaṇakṛṣṇaikādaśyāṃ puṣyanakṣatre variyānayoge bhaumadine ,rghakāṇḍaśāstraṃ (samāptaṃ) | svārthe parārthahetunā likhyate mayā ||

rājādhirāja parameśvaraśrīmadrājājayabhīmadevasya vijayarājye || (fol. 11r2–5)

Microfilm Details

Reel No. B 20/26

Date of Filming 13-09-1970

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-12-2009

Bibliography